Declension table of ?keśahantṛphalā

Deva

FeminineSingularDualPlural
Nominativekeśahantṛphalā keśahantṛphale keśahantṛphalāḥ
Vocativekeśahantṛphale keśahantṛphale keśahantṛphalāḥ
Accusativekeśahantṛphalām keśahantṛphale keśahantṛphalāḥ
Instrumentalkeśahantṛphalayā keśahantṛphalābhyām keśahantṛphalābhiḥ
Dativekeśahantṛphalāyai keśahantṛphalābhyām keśahantṛphalābhyaḥ
Ablativekeśahantṛphalāyāḥ keśahantṛphalābhyām keśahantṛphalābhyaḥ
Genitivekeśahantṛphalāyāḥ keśahantṛphalayoḥ keśahantṛphalānām
Locativekeśahantṛphalāyām keśahantṛphalayoḥ keśahantṛphalāsu

Adverb -keśahantṛphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria