Declension table of ?keśagrahaṇa

Deva

NeuterSingularDualPlural
Nominativekeśagrahaṇam keśagrahaṇe keśagrahaṇāni
Vocativekeśagrahaṇa keśagrahaṇe keśagrahaṇāni
Accusativekeśagrahaṇam keśagrahaṇe keśagrahaṇāni
Instrumentalkeśagrahaṇena keśagrahaṇābhyām keśagrahaṇaiḥ
Dativekeśagrahaṇāya keśagrahaṇābhyām keśagrahaṇebhyaḥ
Ablativekeśagrahaṇāt keśagrahaṇābhyām keśagrahaṇebhyaḥ
Genitivekeśagrahaṇasya keśagrahaṇayoḥ keśagrahaṇānām
Locativekeśagrahaṇe keśagrahaṇayoḥ keśagrahaṇeṣu

Compound keśagrahaṇa -

Adverb -keśagrahaṇam -keśagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria