Declension table of ?keśagarbhaka

Deva

MasculineSingularDualPlural
Nominativekeśagarbhakaḥ keśagarbhakau keśagarbhakāḥ
Vocativekeśagarbhaka keśagarbhakau keśagarbhakāḥ
Accusativekeśagarbhakam keśagarbhakau keśagarbhakān
Instrumentalkeśagarbhakeṇa keśagarbhakābhyām keśagarbhakaiḥ keśagarbhakebhiḥ
Dativekeśagarbhakāya keśagarbhakābhyām keśagarbhakebhyaḥ
Ablativekeśagarbhakāt keśagarbhakābhyām keśagarbhakebhyaḥ
Genitivekeśagarbhakasya keśagarbhakayoḥ keśagarbhakāṇām
Locativekeśagarbhake keśagarbhakayoḥ keśagarbhakeṣu

Compound keśagarbhaka -

Adverb -keśagarbhakam -keśagarbhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria