Declension table of ?keśagṛhīta

Deva

NeuterSingularDualPlural
Nominativekeśagṛhītam keśagṛhīte keśagṛhītāni
Vocativekeśagṛhīta keśagṛhīte keśagṛhītāni
Accusativekeśagṛhītam keśagṛhīte keśagṛhītāni
Instrumentalkeśagṛhītena keśagṛhītābhyām keśagṛhītaiḥ
Dativekeśagṛhītāya keśagṛhītābhyām keśagṛhītebhyaḥ
Ablativekeśagṛhītāt keśagṛhītābhyām keśagṛhītebhyaḥ
Genitivekeśagṛhītasya keśagṛhītayoḥ keśagṛhītānām
Locativekeśagṛhīte keśagṛhītayoḥ keśagṛhīteṣu

Compound keśagṛhīta -

Adverb -keśagṛhītam -keśagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria