Declension table of ?keśagṛhīta

Deva

MasculineSingularDualPlural
Nominativekeśagṛhītaḥ keśagṛhītau keśagṛhītāḥ
Vocativekeśagṛhīta keśagṛhītau keśagṛhītāḥ
Accusativekeśagṛhītam keśagṛhītau keśagṛhītān
Instrumentalkeśagṛhītena keśagṛhītābhyām keśagṛhītaiḥ keśagṛhītebhiḥ
Dativekeśagṛhītāya keśagṛhītābhyām keśagṛhītebhyaḥ
Ablativekeśagṛhītāt keśagṛhītābhyām keśagṛhītebhyaḥ
Genitivekeśagṛhītasya keśagṛhītayoḥ keśagṛhītānām
Locativekeśagṛhīte keśagṛhītayoḥ keśagṛhīteṣu

Compound keśagṛhīta -

Adverb -keśagṛhītam -keśagṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria