Declension table of ?keśadhāriṇī

Deva

FeminineSingularDualPlural
Nominativekeśadhāriṇī keśadhāriṇyau keśadhāriṇyaḥ
Vocativekeśadhāriṇi keśadhāriṇyau keśadhāriṇyaḥ
Accusativekeśadhāriṇīm keśadhāriṇyau keśadhāriṇīḥ
Instrumentalkeśadhāriṇyā keśadhāriṇībhyām keśadhāriṇībhiḥ
Dativekeśadhāriṇyai keśadhāriṇībhyām keśadhāriṇībhyaḥ
Ablativekeśadhāriṇyāḥ keśadhāriṇībhyām keśadhāriṇībhyaḥ
Genitivekeśadhāriṇyāḥ keśadhāriṇyoḥ keśadhāriṇīnām
Locativekeśadhāriṇyām keśadhāriṇyoḥ keśadhāriṇīṣu

Compound keśadhāriṇi - keśadhāriṇī -

Adverb -keśadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria