Declension table of ?keśadṛṃhaṇa

Deva

NeuterSingularDualPlural
Nominativekeśadṛṃhaṇam keśadṛṃhaṇe keśadṛṃhaṇāni
Vocativekeśadṛṃhaṇa keśadṛṃhaṇe keśadṛṃhaṇāni
Accusativekeśadṛṃhaṇam keśadṛṃhaṇe keśadṛṃhaṇāni
Instrumentalkeśadṛṃhaṇena keśadṛṃhaṇābhyām keśadṛṃhaṇaiḥ
Dativekeśadṛṃhaṇāya keśadṛṃhaṇābhyām keśadṛṃhaṇebhyaḥ
Ablativekeśadṛṃhaṇāt keśadṛṃhaṇābhyām keśadṛṃhaṇebhyaḥ
Genitivekeśadṛṃhaṇasya keśadṛṃhaṇayoḥ keśadṛṃhaṇānām
Locativekeśadṛṃhaṇe keśadṛṃhaṇayoḥ keśadṛṃhaṇeṣu

Compound keśadṛṃhaṇa -

Adverb -keśadṛṃhaṇam -keśadṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria