Declension table of ?keśadṛṃhaṇa

Deva

MasculineSingularDualPlural
Nominativekeśadṛṃhaṇaḥ keśadṛṃhaṇau keśadṛṃhaṇāḥ
Vocativekeśadṛṃhaṇa keśadṛṃhaṇau keśadṛṃhaṇāḥ
Accusativekeśadṛṃhaṇam keśadṛṃhaṇau keśadṛṃhaṇān
Instrumentalkeśadṛṃhaṇena keśadṛṃhaṇābhyām keśadṛṃhaṇaiḥ keśadṛṃhaṇebhiḥ
Dativekeśadṛṃhaṇāya keśadṛṃhaṇābhyām keśadṛṃhaṇebhyaḥ
Ablativekeśadṛṃhaṇāt keśadṛṃhaṇābhyām keśadṛṃhaṇebhyaḥ
Genitivekeśadṛṃhaṇasya keśadṛṃhaṇayoḥ keśadṛṃhaṇānām
Locativekeśadṛṃhaṇe keśadṛṃhaṇayoḥ keśadṛṃhaṇeṣu

Compound keśadṛṃhaṇa -

Adverb -keśadṛṃhaṇam -keśadṛṃhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria