Declension table of ?keśabhūmi

Deva

FeminineSingularDualPlural
Nominativekeśabhūmiḥ keśabhūmī keśabhūmayaḥ
Vocativekeśabhūme keśabhūmī keśabhūmayaḥ
Accusativekeśabhūmim keśabhūmī keśabhūmīḥ
Instrumentalkeśabhūmyā keśabhūmibhyām keśabhūmibhiḥ
Dativekeśabhūmyai keśabhūmaye keśabhūmibhyām keśabhūmibhyaḥ
Ablativekeśabhūmyāḥ keśabhūmeḥ keśabhūmibhyām keśabhūmibhyaḥ
Genitivekeśabhūmyāḥ keśabhūmeḥ keśabhūmyoḥ keśabhūmīnām
Locativekeśabhūmyām keśabhūmau keśabhūmyoḥ keśabhūmiṣu

Compound keśabhūmi -

Adverb -keśabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria