Declension table of ?keśabhū

Deva

FeminineSingularDualPlural
Nominativekeśabhūḥ keśabhuvau keśabhuvaḥ
Vocativekeśabhūḥ keśabhu keśabhuvau keśabhuvaḥ
Accusativekeśabhuvam keśabhuvau keśabhuvaḥ
Instrumentalkeśabhuvā keśabhūbhyām keśabhūbhiḥ
Dativekeśabhuvai keśabhuve keśabhūbhyām keśabhūbhyaḥ
Ablativekeśabhuvāḥ keśabhuvaḥ keśabhūbhyām keśabhūbhyaḥ
Genitivekeśabhuvāḥ keśabhuvaḥ keśabhuvoḥ keśabhūnām keśabhuvām
Locativekeśabhuvi keśabhuvām keśabhuvoḥ keśabhūṣu

Compound keśabhū -

Adverb -keśabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria