Declension table of ?keśabandha

Deva

MasculineSingularDualPlural
Nominativekeśabandhaḥ keśabandhau keśabandhāḥ
Vocativekeśabandha keśabandhau keśabandhāḥ
Accusativekeśabandham keśabandhau keśabandhān
Instrumentalkeśabandhena keśabandhābhyām keśabandhaiḥ keśabandhebhiḥ
Dativekeśabandhāya keśabandhābhyām keśabandhebhyaḥ
Ablativekeśabandhāt keśabandhābhyām keśabandhebhyaḥ
Genitivekeśabandhasya keśabandhayoḥ keśabandhānām
Locativekeśabandhe keśabandhayoḥ keśabandheṣu

Compound keśabandha -

Adverb -keśabandham -keśabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria