Declension table of ?keśāvamarṣaṇa

Deva

NeuterSingularDualPlural
Nominativekeśāvamarṣaṇam keśāvamarṣaṇe keśāvamarṣaṇāni
Vocativekeśāvamarṣaṇa keśāvamarṣaṇe keśāvamarṣaṇāni
Accusativekeśāvamarṣaṇam keśāvamarṣaṇe keśāvamarṣaṇāni
Instrumentalkeśāvamarṣaṇena keśāvamarṣaṇābhyām keśāvamarṣaṇaiḥ
Dativekeśāvamarṣaṇāya keśāvamarṣaṇābhyām keśāvamarṣaṇebhyaḥ
Ablativekeśāvamarṣaṇāt keśāvamarṣaṇābhyām keśāvamarṣaṇebhyaḥ
Genitivekeśāvamarṣaṇasya keśāvamarṣaṇayoḥ keśāvamarṣaṇānām
Locativekeśāvamarṣaṇe keśāvamarṣaṇayoḥ keśāvamarṣaṇeṣu

Compound keśāvamarṣaṇa -

Adverb -keśāvamarṣaṇam -keśāvamarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria