Declension table of ?keśāri

Deva

MasculineSingularDualPlural
Nominativekeśāriḥ keśārī keśārayaḥ
Vocativekeśāre keśārī keśārayaḥ
Accusativekeśārim keśārī keśārīn
Instrumentalkeśāriṇā keśāribhyām keśāribhiḥ
Dativekeśāraye keśāribhyām keśāribhyaḥ
Ablativekeśāreḥ keśāribhyām keśāribhyaḥ
Genitivekeśāreḥ keśāryoḥ keśārīṇām
Locativekeśārau keśāryoḥ keśāriṣu

Compound keśāri -

Adverb -keśāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria