Declension table of ?keśāntika

Deva

NeuterSingularDualPlural
Nominativekeśāntikam keśāntike keśāntikāni
Vocativekeśāntika keśāntike keśāntikāni
Accusativekeśāntikam keśāntike keśāntikāni
Instrumentalkeśāntikena keśāntikābhyām keśāntikaiḥ
Dativekeśāntikāya keśāntikābhyām keśāntikebhyaḥ
Ablativekeśāntikāt keśāntikābhyām keśāntikebhyaḥ
Genitivekeśāntikasya keśāntikayoḥ keśāntikānām
Locativekeśāntike keśāntikayoḥ keśāntikeṣu

Compound keśāntika -

Adverb -keśāntikam -keśāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria