Declension table of ?keśāntika

Deva

MasculineSingularDualPlural
Nominativekeśāntikaḥ keśāntikau keśāntikāḥ
Vocativekeśāntika keśāntikau keśāntikāḥ
Accusativekeśāntikam keśāntikau keśāntikān
Instrumentalkeśāntikena keśāntikābhyām keśāntikaiḥ keśāntikebhiḥ
Dativekeśāntikāya keśāntikābhyām keśāntikebhyaḥ
Ablativekeśāntikāt keśāntikābhyām keśāntikebhyaḥ
Genitivekeśāntikasya keśāntikayoḥ keśāntikānām
Locativekeśāntike keśāntikayoḥ keśāntikeṣu

Compound keśāntika -

Adverb -keśāntikam -keśāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria