Declension table of ?keśāntakaraṇa

Deva

NeuterSingularDualPlural
Nominativekeśāntakaraṇam keśāntakaraṇe keśāntakaraṇāni
Vocativekeśāntakaraṇa keśāntakaraṇe keśāntakaraṇāni
Accusativekeśāntakaraṇam keśāntakaraṇe keśāntakaraṇāni
Instrumentalkeśāntakaraṇena keśāntakaraṇābhyām keśāntakaraṇaiḥ
Dativekeśāntakaraṇāya keśāntakaraṇābhyām keśāntakaraṇebhyaḥ
Ablativekeśāntakaraṇāt keśāntakaraṇābhyām keśāntakaraṇebhyaḥ
Genitivekeśāntakaraṇasya keśāntakaraṇayoḥ keśāntakaraṇānām
Locativekeśāntakaraṇe keśāntakaraṇayoḥ keśāntakaraṇeṣu

Compound keśāntakaraṇa -

Adverb -keśāntakaraṇam -keśāntakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria