Declension table of ?keśāda

Deva

MasculineSingularDualPlural
Nominativekeśādaḥ keśādau keśādāḥ
Vocativekeśāda keśādau keśādāḥ
Accusativekeśādam keśādau keśādān
Instrumentalkeśādena keśādābhyām keśādaiḥ keśādebhiḥ
Dativekeśādāya keśādābhyām keśādebhyaḥ
Ablativekeśādāt keśādābhyām keśādebhyaḥ
Genitivekeśādasya keśādayoḥ keśādānām
Locativekeśāde keśādayoḥ keśādeṣu

Compound keśāda -

Adverb -keśādam -keśādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria