Declension table of ?keśaṭa

Deva

NeuterSingularDualPlural
Nominativekeśaṭam keśaṭe keśaṭāni
Vocativekeśaṭa keśaṭe keśaṭāni
Accusativekeśaṭam keśaṭe keśaṭāni
Instrumentalkeśaṭena keśaṭābhyām keśaṭaiḥ
Dativekeśaṭāya keśaṭābhyām keśaṭebhyaḥ
Ablativekeśaṭāt keśaṭābhyām keśaṭebhyaḥ
Genitivekeśaṭasya keśaṭayoḥ keśaṭānām
Locativekeśaṭe keśaṭayoḥ keśaṭeṣu

Compound keśaṭa -

Adverb -keśaṭam -keśaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria