Declension table of ?kevalatva

Deva

NeuterSingularDualPlural
Nominativekevalatvam kevalatve kevalatvāni
Vocativekevalatva kevalatve kevalatvāni
Accusativekevalatvam kevalatve kevalatvāni
Instrumentalkevalatvena kevalatvābhyām kevalatvaiḥ
Dativekevalatvāya kevalatvābhyām kevalatvebhyaḥ
Ablativekevalatvāt kevalatvābhyām kevalatvebhyaḥ
Genitivekevalatvasya kevalatvayoḥ kevalatvānām
Locativekevalatve kevalatvayoḥ kevalatveṣu

Compound kevalatva -

Adverb -kevalatvam -kevalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria