Declension table of ?kevalamānuṣa

Deva

MasculineSingularDualPlural
Nominativekevalamānuṣaḥ kevalamānuṣau kevalamānuṣāḥ
Vocativekevalamānuṣa kevalamānuṣau kevalamānuṣāḥ
Accusativekevalamānuṣam kevalamānuṣau kevalamānuṣān
Instrumentalkevalamānuṣeṇa kevalamānuṣābhyām kevalamānuṣaiḥ kevalamānuṣebhiḥ
Dativekevalamānuṣāya kevalamānuṣābhyām kevalamānuṣebhyaḥ
Ablativekevalamānuṣāt kevalamānuṣābhyām kevalamānuṣebhyaḥ
Genitivekevalamānuṣasya kevalamānuṣayoḥ kevalamānuṣāṇām
Locativekevalamānuṣe kevalamānuṣayoḥ kevalamānuṣeṣu

Compound kevalamānuṣa -

Adverb -kevalamānuṣam -kevalamānuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria