Declension table of ?kevalakarmiṇī

Deva

FeminineSingularDualPlural
Nominativekevalakarmiṇī kevalakarmiṇyau kevalakarmiṇyaḥ
Vocativekevalakarmiṇi kevalakarmiṇyau kevalakarmiṇyaḥ
Accusativekevalakarmiṇīm kevalakarmiṇyau kevalakarmiṇīḥ
Instrumentalkevalakarmiṇyā kevalakarmiṇībhyām kevalakarmiṇībhiḥ
Dativekevalakarmiṇyai kevalakarmiṇībhyām kevalakarmiṇībhyaḥ
Ablativekevalakarmiṇyāḥ kevalakarmiṇībhyām kevalakarmiṇībhyaḥ
Genitivekevalakarmiṇyāḥ kevalakarmiṇyoḥ kevalakarmiṇīnām
Locativekevalakarmiṇyām kevalakarmiṇyoḥ kevalakarmiṇīṣu

Compound kevalakarmiṇi - kevalakarmiṇī -

Adverb -kevalakarmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria