Declension table of ?kevalajñāna

Deva

NeuterSingularDualPlural
Nominativekevalajñānam kevalajñāne kevalajñānāni
Vocativekevalajñāna kevalajñāne kevalajñānāni
Accusativekevalajñānam kevalajñāne kevalajñānāni
Instrumentalkevalajñānena kevalajñānābhyām kevalajñānaiḥ
Dativekevalajñānāya kevalajñānābhyām kevalajñānebhyaḥ
Ablativekevalajñānāt kevalajñānābhyām kevalajñānebhyaḥ
Genitivekevalajñānasya kevalajñānayoḥ kevalajñānānām
Locativekevalajñāne kevalajñānayoḥ kevalajñāneṣu

Compound kevalajñāna -

Adverb -kevalajñānam -kevalajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria