Declension table of ?kevalabrahmopaniṣad

Deva

FeminineSingularDualPlural
Nominativekevalabrahmopaniṣat kevalabrahmopaniṣadau kevalabrahmopaniṣadaḥ
Vocativekevalabrahmopaniṣat kevalabrahmopaniṣadau kevalabrahmopaniṣadaḥ
Accusativekevalabrahmopaniṣadam kevalabrahmopaniṣadau kevalabrahmopaniṣadaḥ
Instrumentalkevalabrahmopaniṣadā kevalabrahmopaniṣadbhyām kevalabrahmopaniṣadbhiḥ
Dativekevalabrahmopaniṣade kevalabrahmopaniṣadbhyām kevalabrahmopaniṣadbhyaḥ
Ablativekevalabrahmopaniṣadaḥ kevalabrahmopaniṣadbhyām kevalabrahmopaniṣadbhyaḥ
Genitivekevalabrahmopaniṣadaḥ kevalabrahmopaniṣadoḥ kevalabrahmopaniṣadām
Locativekevalabrahmopaniṣadi kevalabrahmopaniṣadoḥ kevalabrahmopaniṣatsu

Compound kevalabrahmopaniṣat -

Adverb -kevalabrahmopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria