Declension table of ?kevalātman

Deva

NeuterSingularDualPlural
Nominativekevalātma kevalātmanī kevalātmāni
Vocativekevalātman kevalātma kevalātmanī kevalātmāni
Accusativekevalātma kevalātmanī kevalātmāni
Instrumentalkevalātmanā kevalātmabhyām kevalātmabhiḥ
Dativekevalātmane kevalātmabhyām kevalātmabhyaḥ
Ablativekevalātmanaḥ kevalātmabhyām kevalātmabhyaḥ
Genitivekevalātmanaḥ kevalātmanoḥ kevalātmanām
Locativekevalātmani kevalātmanoḥ kevalātmasu

Compound kevalātma -

Adverb -kevalātma -kevalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria