Declension table of ?kevalātman

Deva

MasculineSingularDualPlural
Nominativekevalātmā kevalātmānau kevalātmānaḥ
Vocativekevalātman kevalātmānau kevalātmānaḥ
Accusativekevalātmānam kevalātmānau kevalātmanaḥ
Instrumentalkevalātmanā kevalātmabhyām kevalātmabhiḥ
Dativekevalātmane kevalātmabhyām kevalātmabhyaḥ
Ablativekevalātmanaḥ kevalātmabhyām kevalātmabhyaḥ
Genitivekevalātmanaḥ kevalātmanoḥ kevalātmanām
Locativekevalātmani kevalātmanoḥ kevalātmasu

Compound kevalātma -

Adverb -kevalātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria