Declension table of ?kevalānvayinrahasya

Deva

NeuterSingularDualPlural
Nominativekevalānvayinrahasyam kevalānvayinrahasye kevalānvayinrahasyāni
Vocativekevalānvayinrahasya kevalānvayinrahasye kevalānvayinrahasyāni
Accusativekevalānvayinrahasyam kevalānvayinrahasye kevalānvayinrahasyāni
Instrumentalkevalānvayinrahasyena kevalānvayinrahasyābhyām kevalānvayinrahasyaiḥ
Dativekevalānvayinrahasyāya kevalānvayinrahasyābhyām kevalānvayinrahasyebhyaḥ
Ablativekevalānvayinrahasyāt kevalānvayinrahasyābhyām kevalānvayinrahasyebhyaḥ
Genitivekevalānvayinrahasyasya kevalānvayinrahasyayoḥ kevalānvayinrahasyānām
Locativekevalānvayinrahasye kevalānvayinrahasyayoḥ kevalānvayinrahasyeṣu

Compound kevalānvayinrahasya -

Adverb -kevalānvayinrahasyam -kevalānvayinrahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria