Declension table of ?kevalāghā

Deva

FeminineSingularDualPlural
Nominativekevalāghā kevalāghe kevalāghāḥ
Vocativekevalāghe kevalāghe kevalāghāḥ
Accusativekevalāghām kevalāghe kevalāghāḥ
Instrumentalkevalāghayā kevalāghābhyām kevalāghābhiḥ
Dativekevalāghāyai kevalāghābhyām kevalāghābhyaḥ
Ablativekevalāghāyāḥ kevalāghābhyām kevalāghābhyaḥ
Genitivekevalāghāyāḥ kevalāghayoḥ kevalāghānām
Locativekevalāghāyām kevalāghayoḥ kevalāghāsu

Adverb -kevalāgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria