Declension table of ?kevalāgha

Deva

NeuterSingularDualPlural
Nominativekevalāgham kevalāghe kevalāghāni
Vocativekevalāgha kevalāghe kevalāghāni
Accusativekevalāgham kevalāghe kevalāghāni
Instrumentalkevalāghena kevalāghābhyām kevalāghaiḥ
Dativekevalāghāya kevalāghābhyām kevalāghebhyaḥ
Ablativekevalāghāt kevalāghābhyām kevalāghebhyaḥ
Genitivekevalāghasya kevalāghayoḥ kevalāghānām
Locativekevalāghe kevalāghayoḥ kevalāgheṣu

Compound kevalāgha -

Adverb -kevalāgham -kevalāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria