Declension table of ?kevalāgha

Deva

MasculineSingularDualPlural
Nominativekevalāghaḥ kevalāghau kevalāghāḥ
Vocativekevalāgha kevalāghau kevalāghāḥ
Accusativekevalāgham kevalāghau kevalāghān
Instrumentalkevalāghena kevalāghābhyām kevalāghaiḥ kevalāghebhiḥ
Dativekevalāghāya kevalāghābhyām kevalāghebhyaḥ
Ablativekevalāghāt kevalāghābhyām kevalāghebhyaḥ
Genitivekevalāghasya kevalāghayoḥ kevalāghānām
Locativekevalāghe kevalāghayoḥ kevalāgheṣu

Compound kevalāgha -

Adverb -kevalāgham -kevalāghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria