Declension table of ?ketubhūtā

Deva

FeminineSingularDualPlural
Nominativeketubhūtā ketubhūte ketubhūtāḥ
Vocativeketubhūte ketubhūte ketubhūtāḥ
Accusativeketubhūtām ketubhūte ketubhūtāḥ
Instrumentalketubhūtayā ketubhūtābhyām ketubhūtābhiḥ
Dativeketubhūtāyai ketubhūtābhyām ketubhūtābhyaḥ
Ablativeketubhūtāyāḥ ketubhūtābhyām ketubhūtābhyaḥ
Genitiveketubhūtāyāḥ ketubhūtayoḥ ketubhūtānām
Locativeketubhūtāyām ketubhūtayoḥ ketubhūtāsu

Adverb -ketubhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria