Declension table of ?kesaravat

Deva

NeuterSingularDualPlural
Nominativekesaravat kesaravantī kesaravatī kesaravanti
Vocativekesaravat kesaravantī kesaravatī kesaravanti
Accusativekesaravat kesaravantī kesaravatī kesaravanti
Instrumentalkesaravatā kesaravadbhyām kesaravadbhiḥ
Dativekesaravate kesaravadbhyām kesaravadbhyaḥ
Ablativekesaravataḥ kesaravadbhyām kesaravadbhyaḥ
Genitivekesaravataḥ kesaravatoḥ kesaravatām
Locativekesaravati kesaravatoḥ kesaravatsu

Adverb -kesaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria