Declension table of ?kesaravat

Deva

MasculineSingularDualPlural
Nominativekesaravān kesaravantau kesaravantaḥ
Vocativekesaravan kesaravantau kesaravantaḥ
Accusativekesaravantam kesaravantau kesaravataḥ
Instrumentalkesaravatā kesaravadbhyām kesaravadbhiḥ
Dativekesaravate kesaravadbhyām kesaravadbhyaḥ
Ablativekesaravataḥ kesaravadbhyām kesaravadbhyaḥ
Genitivekesaravataḥ kesaravatoḥ kesaravatām
Locativekesaravati kesaravatoḥ kesaravatsu

Compound kesaravat -

Adverb -kesaravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria