Declension table of ?kesaravara

Deva

NeuterSingularDualPlural
Nominativekesaravaram kesaravare kesaravarāṇi
Vocativekesaravara kesaravare kesaravarāṇi
Accusativekesaravaram kesaravare kesaravarāṇi
Instrumentalkesaravareṇa kesaravarābhyām kesaravaraiḥ
Dativekesaravarāya kesaravarābhyām kesaravarebhyaḥ
Ablativekesaravarāt kesaravarābhyām kesaravarebhyaḥ
Genitivekesaravarasya kesaravarayoḥ kesaravarāṇām
Locativekesaravare kesaravarayoḥ kesaravareṣu

Compound kesaravara -

Adverb -kesaravaram -kesaravarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria