Declension table of ?kesaraprābandhā

Deva

FeminineSingularDualPlural
Nominativekesaraprābandhā kesaraprābandhe kesaraprābandhāḥ
Vocativekesaraprābandhe kesaraprābandhe kesaraprābandhāḥ
Accusativekesaraprābandhām kesaraprābandhe kesaraprābandhāḥ
Instrumentalkesaraprābandhayā kesaraprābandhābhyām kesaraprābandhābhiḥ
Dativekesaraprābandhāyai kesaraprābandhābhyām kesaraprābandhābhyaḥ
Ablativekesaraprābandhāyāḥ kesaraprābandhābhyām kesaraprābandhābhyaḥ
Genitivekesaraprābandhāyāḥ kesaraprābandhayoḥ kesaraprābandhānām
Locativekesaraprābandhāyām kesaraprābandhayoḥ kesaraprābandhāsu

Adverb -kesaraprābandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria