Declension table of ?kelivṛkṣa

Deva

MasculineSingularDualPlural
Nominativekelivṛkṣaḥ kelivṛkṣau kelivṛkṣāḥ
Vocativekelivṛkṣa kelivṛkṣau kelivṛkṣāḥ
Accusativekelivṛkṣam kelivṛkṣau kelivṛkṣān
Instrumentalkelivṛkṣeṇa kelivṛkṣābhyām kelivṛkṣaiḥ kelivṛkṣebhiḥ
Dativekelivṛkṣāya kelivṛkṣābhyām kelivṛkṣebhyaḥ
Ablativekelivṛkṣāt kelivṛkṣābhyām kelivṛkṣebhyaḥ
Genitivekelivṛkṣasya kelivṛkṣayoḥ kelivṛkṣāṇām
Locativekelivṛkṣe kelivṛkṣayoḥ kelivṛkṣeṣu

Compound kelivṛkṣa -

Adverb -kelivṛkṣam -kelivṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria