Declension table of ?kedāramalla

Deva

MasculineSingularDualPlural
Nominativekedāramallaḥ kedāramallau kedāramallāḥ
Vocativekedāramalla kedāramallau kedāramallāḥ
Accusativekedāramallam kedāramallau kedāramallān
Instrumentalkedāramallena kedāramallābhyām kedāramallaiḥ kedāramallebhiḥ
Dativekedāramallāya kedāramallābhyām kedāramallebhyaḥ
Ablativekedāramallāt kedāramallābhyām kedāramallebhyaḥ
Genitivekedāramallasya kedāramallayoḥ kedāramallānām
Locativekedāramalle kedāramallayoḥ kedāramalleṣu

Compound kedāramalla -

Adverb -kedāramallam -kedāramallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria