Declension table of ?kañcāra

Deva

MasculineSingularDualPlural
Nominativekañcāraḥ kañcārau kañcārāḥ
Vocativekañcāra kañcārau kañcārāḥ
Accusativekañcāram kañcārau kañcārān
Instrumentalkañcāreṇa kañcārābhyām kañcāraiḥ kañcārebhiḥ
Dativekañcārāya kañcārābhyām kañcārebhyaḥ
Ablativekañcārāt kañcārābhyām kañcārebhyaḥ
Genitivekañcārasya kañcārayoḥ kañcārāṇām
Locativekañcāre kañcārayoḥ kañcāreṣu

Compound kañcāra -

Adverb -kañcāram -kañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria