Declension table of ?kañcaḍa

Deva

MasculineSingularDualPlural
Nominativekañcaḍaḥ kañcaḍau kañcaḍāḥ
Vocativekañcaḍa kañcaḍau kañcaḍāḥ
Accusativekañcaḍam kañcaḍau kañcaḍān
Instrumentalkañcaḍena kañcaḍābhyām kañcaḍaiḥ kañcaḍebhiḥ
Dativekañcaḍāya kañcaḍābhyām kañcaḍebhyaḥ
Ablativekañcaḍāt kañcaḍābhyām kañcaḍebhyaḥ
Genitivekañcaḍasya kañcaḍayoḥ kañcaḍānām
Locativekañcaḍe kañcaḍayoḥ kañcaḍeṣu

Compound kañcaḍa -

Adverb -kañcaḍam -kañcaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria