Declension table of ?kaśyata

Deva

MasculineSingularDualPlural
Nominativekaśyataḥ kaśyatau kaśyatāḥ
Vocativekaśyata kaśyatau kaśyatāḥ
Accusativekaśyatam kaśyatau kaśyatān
Instrumentalkaśyatena kaśyatābhyām kaśyataiḥ kaśyatebhiḥ
Dativekaśyatāya kaśyatābhyām kaśyatebhyaḥ
Ablativekaśyatāt kaśyatābhyām kaśyatebhyaḥ
Genitivekaśyatasya kaśyatayoḥ kaśyatānām
Locativekaśyate kaśyatayoḥ kaśyateṣu

Compound kaśyata -

Adverb -kaśyatam -kaśyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria