Declension table of ?kaśyapeśvara

Deva

NeuterSingularDualPlural
Nominativekaśyapeśvaram kaśyapeśvare kaśyapeśvarāṇi
Vocativekaśyapeśvara kaśyapeśvare kaśyapeśvarāṇi
Accusativekaśyapeśvaram kaśyapeśvare kaśyapeśvarāṇi
Instrumentalkaśyapeśvareṇa kaśyapeśvarābhyām kaśyapeśvaraiḥ
Dativekaśyapeśvarāya kaśyapeśvarābhyām kaśyapeśvarebhyaḥ
Ablativekaśyapeśvarāt kaśyapeśvarābhyām kaśyapeśvarebhyaḥ
Genitivekaśyapeśvarasya kaśyapeśvarayoḥ kaśyapeśvarāṇām
Locativekaśyapeśvare kaśyapeśvarayoḥ kaśyapeśvareṣu

Compound kaśyapeśvara -

Adverb -kaśyapeśvaram -kaśyapeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria