Declension table of ?kaśyapagrīva

Deva

NeuterSingularDualPlural
Nominativekaśyapagrīvam kaśyapagrīve kaśyapagrīvāṇi
Vocativekaśyapagrīva kaśyapagrīve kaśyapagrīvāṇi
Accusativekaśyapagrīvam kaśyapagrīve kaśyapagrīvāṇi
Instrumentalkaśyapagrīveṇa kaśyapagrīvābhyām kaśyapagrīvaiḥ
Dativekaśyapagrīvāya kaśyapagrīvābhyām kaśyapagrīvebhyaḥ
Ablativekaśyapagrīvāt kaśyapagrīvābhyām kaśyapagrīvebhyaḥ
Genitivekaśyapagrīvasya kaśyapagrīvayoḥ kaśyapagrīvāṇām
Locativekaśyapagrīve kaśyapagrīvayoḥ kaśyapagrīveṣu

Compound kaśyapagrīva -

Adverb -kaśyapagrīvam -kaśyapagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria