Declension table of ?kaśerūmat

Deva

MasculineSingularDualPlural
Nominativekaśerūmān kaśerūmantau kaśerūmantaḥ
Vocativekaśerūman kaśerūmantau kaśerūmantaḥ
Accusativekaśerūmantam kaśerūmantau kaśerūmataḥ
Instrumentalkaśerūmatā kaśerūmadbhyām kaśerūmadbhiḥ
Dativekaśerūmate kaśerūmadbhyām kaśerūmadbhyaḥ
Ablativekaśerūmataḥ kaśerūmadbhyām kaśerūmadbhyaḥ
Genitivekaśerūmataḥ kaśerūmatoḥ kaśerūmatām
Locativekaśerūmati kaśerūmatoḥ kaśerūmatsu

Compound kaśerūmat -

Adverb -kaśerūmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria