Declension table of ?kaśāvat

Deva

MasculineSingularDualPlural
Nominativekaśāvān kaśāvantau kaśāvantaḥ
Vocativekaśāvan kaśāvantau kaśāvantaḥ
Accusativekaśāvantam kaśāvantau kaśāvataḥ
Instrumentalkaśāvatā kaśāvadbhyām kaśāvadbhiḥ
Dativekaśāvate kaśāvadbhyām kaśāvadbhyaḥ
Ablativekaśāvataḥ kaśāvadbhyām kaśāvadbhyaḥ
Genitivekaśāvataḥ kaśāvatoḥ kaśāvatām
Locativekaśāvati kaśāvatoḥ kaśāvatsu

Compound kaśāvat -

Adverb -kaśāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria