Declension table of ?kavyavāḍā

Deva

FeminineSingularDualPlural
Nominativekavyavāḍā kavyavāḍe kavyavāḍāḥ
Vocativekavyavāḍe kavyavāḍe kavyavāḍāḥ
Accusativekavyavāḍām kavyavāḍe kavyavāḍāḥ
Instrumentalkavyavāḍayā kavyavāḍābhyām kavyavāḍābhiḥ
Dativekavyavāḍāyai kavyavāḍābhyām kavyavāḍābhyaḥ
Ablativekavyavāḍāyāḥ kavyavāḍābhyām kavyavāḍābhyaḥ
Genitivekavyavāḍāyāḥ kavyavāḍayoḥ kavyavāḍānām
Locativekavyavāḍāyām kavyavāḍayoḥ kavyavāḍāsu

Adverb -kavyavāḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria