Declension table of ?kavyavāḍa

Deva

MasculineSingularDualPlural
Nominativekavyavāḍaḥ kavyavāḍau kavyavāḍāḥ
Vocativekavyavāḍa kavyavāḍau kavyavāḍāḥ
Accusativekavyavāḍam kavyavāḍau kavyavāḍān
Instrumentalkavyavāḍena kavyavāḍābhyām kavyavāḍaiḥ kavyavāḍebhiḥ
Dativekavyavāḍāya kavyavāḍābhyām kavyavāḍebhyaḥ
Ablativekavyavāḍāt kavyavāḍābhyām kavyavāḍebhyaḥ
Genitivekavyavāḍasya kavyavāḍayoḥ kavyavāḍānām
Locativekavyavāḍe kavyavāḍayoḥ kavyavāḍeṣu

Compound kavyavāḍa -

Adverb -kavyavāḍam -kavyavāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria