Declension table of ?kavyat

Deva

NeuterSingularDualPlural
Nominativekavyat kavyantī kavyatī kavyanti
Vocativekavyat kavyantī kavyatī kavyanti
Accusativekavyat kavyantī kavyatī kavyanti
Instrumentalkavyatā kavyadbhyām kavyadbhiḥ
Dativekavyate kavyadbhyām kavyadbhyaḥ
Ablativekavyataḥ kavyadbhyām kavyadbhyaḥ
Genitivekavyataḥ kavyatoḥ kavyatām
Locativekavyati kavyatoḥ kavyatsu

Adverb -kavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria