Declension table of ?kavyabhuj

Deva

MasculineSingularDualPlural
Nominativekavyabhuk kavyabhujau kavyabhujaḥ
Vocativekavyabhuk kavyabhujau kavyabhujaḥ
Accusativekavyabhujam kavyabhujau kavyabhujaḥ
Instrumentalkavyabhujā kavyabhugbhyām kavyabhugbhiḥ
Dativekavyabhuje kavyabhugbhyām kavyabhugbhyaḥ
Ablativekavyabhujaḥ kavyabhugbhyām kavyabhugbhyaḥ
Genitivekavyabhujaḥ kavyabhujoḥ kavyabhujām
Locativekavyabhuji kavyabhujoḥ kavyabhukṣu

Compound kavyabhuk -

Adverb -kavyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria