Declension table of ?kavūla

Deva

NeuterSingularDualPlural
Nominativekavūlam kavūle kavūlāni
Vocativekavūla kavūle kavūlāni
Accusativekavūlam kavūle kavūlāni
Instrumentalkavūlena kavūlābhyām kavūlaiḥ
Dativekavūlāya kavūlābhyām kavūlebhyaḥ
Ablativekavūlāt kavūlābhyām kavūlebhyaḥ
Genitivekavūlasya kavūlayoḥ kavūlānām
Locativekavūle kavūlayoḥ kavūleṣu

Compound kavūla -

Adverb -kavūlam -kavūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria