Declension table of ?kavoṣṇa

Deva

NeuterSingularDualPlural
Nominativekavoṣṇam kavoṣṇe kavoṣṇāni
Vocativekavoṣṇa kavoṣṇe kavoṣṇāni
Accusativekavoṣṇam kavoṣṇe kavoṣṇāni
Instrumentalkavoṣṇena kavoṣṇābhyām kavoṣṇaiḥ
Dativekavoṣṇāya kavoṣṇābhyām kavoṣṇebhyaḥ
Ablativekavoṣṇāt kavoṣṇābhyām kavoṣṇebhyaḥ
Genitivekavoṣṇasya kavoṣṇayoḥ kavoṣṇānām
Locativekavoṣṇe kavoṣṇayoḥ kavoṣṇeṣu

Compound kavoṣṇa -

Adverb -kavoṣṇam -kavoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria