Declension table of ?kavitama

Deva

MasculineSingularDualPlural
Nominativekavitamaḥ kavitamau kavitamāḥ
Vocativekavitama kavitamau kavitamāḥ
Accusativekavitamam kavitamau kavitamān
Instrumentalkavitamena kavitamābhyām kavitamaiḥ kavitamebhiḥ
Dativekavitamāya kavitamābhyām kavitamebhyaḥ
Ablativekavitamāt kavitamābhyām kavitamebhyaḥ
Genitivekavitamasya kavitamayoḥ kavitamānām
Locativekavitame kavitamayoḥ kavitameṣu

Compound kavitama -

Adverb -kavitamam -kavitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria